वांछित मन्त्र चुनें

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् । मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥

अंग्रेज़ी लिप्यंतरण

tad vāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam | mitro yat pānti varuṇo yad aryamā ||

पद पाठ

तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् । मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥ ८.२५.१३

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:13 | अष्टक:6» अध्याय:2» वर्ग:23» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

कैसा धन उपार्जनीय है, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (तत्+वार्यम्+वृणीमहे) हे मित्र तथा वरुण ! हम सब उस धन की कामना करते हैं, जो (वरिष्ठम्) अतिशय श्रेष्ठ (गोपत्यम्) और सबका पालक हो और (यत्+यत्) जिस-२ धन को (मित्रः+वरुणः+अर्यमा) क्रम से ब्राह्मण, क्षत्रिय, वैश्य प्रतिनिधि मित्र, वरुण, अर्यमा (पान्ति) पालते हैं ॥१३॥
भावार्थभाषाः - जिससे अपना और दूसरों का उपकार और हित हो, वह धन उपार्जनीय है ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

कीदृशं धनं संचेतव्यमिति दर्शयति।

पदार्थान्वयभाषाः - तद्धनं वयं वृणीमहे। यद् वरिष्ठम्=अतिशयेन वरम्। पुनः। गोपयत्यम्=सर्वेषां पालकम्। पुनर्यद्धनं मित्रो वरुणोऽर्य्यमा च पान्ति ॥१३•॥